Original

ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।उपाध्याय गणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥

Segmented

ह्रियमाणे तु काकुत्स्थ तस्मिन्न् अश्वे महात्मनः उपाध्याय-गणाः सर्वे यजमानम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ह्रियमाणे हृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अश्वे अश्व pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उपाध्याय उपाध्याय pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यजमानम् यजमान pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan