Original

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥

Segmented

तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः राक्षसीम् तनुम् आस्थाय यज्ञिय-अश्वम् अपाहरत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
वासवः वासव pos=n,g=m,c=1,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
यज्ञिय यज्ञिय pos=a,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan