Original

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।अंशुमानकरोत्तात सगरस्य मते स्थितः ॥ ६ ॥

Segmented

तस्य अश्व-चर्याम् काकुत्स्थ दृढ-धन्वा महा-रथः अंशुमान् अकरोत् तात सगरस्य मते स्थितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्व अश्व pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part