Original

विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥ ३ ॥

Segmented

विश्वामित्रस् तु काकुत्स्थम् उवाच प्रहसन्न् इव श्रूयताम् विस्तरो राम सगरस्य महात्मनः

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
विस्तरो विस्तर pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s