Original

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २४ ॥

Segmented

ते प्रसाद्य महात्मानम् विषण्ण-वदनाः तदा ऊचुः परम-संत्रस्ताः पितामहम् इदम् वचः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रसाद्य प्रसादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s