Original

एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥ २२ ॥

Segmented

एवम् पर्वत-सम्बाधम् जम्बूद्वीपम् नृप-आत्मजाः खनन्तो नृप-शार्दूल सर्वतः परिचक्रमुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पर्वत पर्वत pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
जम्बूद्वीपम् जम्बूद्वीप pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
खनन्तो खन् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
परिचक्रमुः परिक्रम् pos=v,p=3,n=p,l=lit