Original

नागानां वध्यमानानामसुराणां च राघव ।राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ २० ॥

Segmented

नागानाम् वध्यमानानाम् असुराणाम् च राघव राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो ऽभवत्

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
वध्यमानानाम् वध् pos=va,g=m,c=6,n=p,f=part
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
राघव राघव pos=n,g=m,c=8,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
निनदो निनद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan