Original

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १९ ॥

Segmented

शूलैः अशनि-कल्पैः च हलैः च अपि सु दारुणैः भिद्यमाना वसुमती ननाद रघुनन्दन

Analysis

Word Lemma Parse
शूलैः शूल pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
कल्पैः कल्प pos=a,g=n,c=3,n=p
pos=i
हलैः हल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
दारुणैः दारुण pos=a,g=m,c=3,n=p
भिद्यमाना भिद् pos=va,g=f,c=1,n=s,f=part
वसुमती वसुमती pos=n,g=f,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s