Original

योजनायामविस्तारमेकैको धरणीतलम् ।बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः ॥ १८ ॥

Segmented

योजनायाम् अविस्तारम् एकैको धरणी-तलम् बिभिदुः पुरुष-व्याघ्र वज्र-स्पर्श-समैः भुजैः

Analysis

Word Lemma Parse
योजनायाम् योजन pos=n,g=f,c=7,n=s
अविस्तारम् अविस्तार pos=n,g=m,c=2,n=s
एकैको एकैक pos=n,g=m,c=1,n=s
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
भुजैः भुज pos=n,g=m,c=3,n=p