Original

इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाः ।जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १७ ॥

Segmented

इत्य् उक्त्वा हृष्ट-मनसः राज-पुत्राः महा-बलाः जग्मुः मही-तलम् राम पितुः वचन-यन्त्रिताः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
यन्त्रिताः यन्त्रय् pos=va,g=m,c=1,n=p,f=part