Original

दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥ १६ ॥

Segmented

दीक्षितः पौत्र-सहितः स उपाध्याय-गणः ह्य् अहम् इह स्थास्यामि भद्रम् वो यावत् तुरग-दर्शनम्

Analysis

Word Lemma Parse
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
पौत्र पौत्र pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
pos=i
उपाध्याय उपाध्याय pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
यावत् यावत् pos=i
तुरग तुरग pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s