Original

यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् ।तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १५ ॥

Segmented

यावत् तुरग-संदर्शः तावत् खनत मेदिनीम् तम् एव हय-हर्तारम् मार्गमाणा मे आज्ञया

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तुरग तुरग pos=n,comp=y
संदर्शः संदर्श pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
खनत खन् pos=v,p=2,n=p,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
हय हय pos=n,comp=y
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
मार्गमाणा मार्ग् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s