Original

तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ।समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥

Segmented

तद् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः समुद्र-मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
विचिन्वध्वम् विचि pos=v,p=2,n=p,l=lot
पुत्रका पुत्रक pos=n,g=m,c=8,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p
समुद्र समुद्र pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुगच्छत अनुगम् pos=v,p=2,n=p,l=lot