Original

गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ।मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥

Segmented

गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुष-ऋषभाः मन्त्र-पूतैः महाभागैः आस्थितो हि महा-क्रतुः

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
पुत्रा पुत्र pos=n,g=m,c=8,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
मन्त्र मन्त्र pos=n,comp=y
पूतैः पू pos=va,g=m,c=3,n=p,f=part
महाभागैः महाभाग pos=a,g=m,c=3,n=p
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महा महत् pos=a,comp=y
क्रतुः क्रतु pos=n,g=m,c=1,n=s