Original

उपाध्याय वचः श्रुत्वा तस्मिन्सदसि पार्थिवः ।षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥

Segmented

उपाध्याय-वचः श्रुत्वा तस्मिन् सदसि पार्थिवः षष्टिम् पुत्र-सहस्राणि वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
उपाध्याय उपाध्याय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
सदसि सदस् pos=n,g=n,c=7,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i