Original

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन ।उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥

Segmented

विश्वामित्र-वचः श्रुत्वा कथा-अन्ते रघुनन्दन उवाच परम-प्रीतः मुनिम् दीप्तम् इव अनलम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s