Original

भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् ।ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥

Segmented

भाषमाणम् नर-व्याघ्रम् राज-पत्नी प्रसाद्य तम् ऊचतुः परम-प्रीते कृत-अञ्जलि-पुटे तदा

Analysis

Word Lemma Parse
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=d
प्रसाद्य प्रसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
परम परम pos=a,comp=y
प्रीते प्री pos=va,g=f,c=1,n=d,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटे पुट pos=n,g=f,c=1,n=d
तदा तदा pos=i