Original

एका जनयिता तात पुत्रं वंशकरं तव ।षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ ८ ॥

Segmented

एका जनयिता तात पुत्रम् वंश-करम् तव षष्टिम् पुत्र-सहस्राणि अपरा जनयिष्यति

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
जनयिता जनय् pos=v,p=3,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वंश वंश pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
अपरा अपर pos=n,g=f,c=1,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt