Original

अपत्यलाभः सुमहान्भविष्यति तवानघ ।कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ ७ ॥

Segmented

अपत्य-लाभः सु महान् भविष्यति ते अनघ कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुष-ऋषभ

Analysis

Word Lemma Parse
अपत्य अपत्य pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s