Original

अथ वर्ष शते पूर्णे तपसाराधितो मुनिः ।सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ ६ ॥

Segmented

अथ वर्ष-शते पूर्णे तपसा आराधितः मुनिः सगराय वरम् प्रादाद् भृगुः सत्यवताम् वरः

Analysis

Word Lemma Parse
अथ अथ pos=i
वर्ष वर्ष pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
सगराय सगर pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
भृगुः भृगु pos=n,g=m,c=1,n=s
सत्यवताम् सत्यवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s