Original

ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः ।हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ ५ ॥

Segmented

ताभ्याम् सह तदा राजा पत्नीभ्याम् तप्तवांस् तपः हिमवन्तम् समासाद्य भृगुप्रस्रवणे गिरौ

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=f,c=3,n=d
सह सह pos=i
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
तप्तवांस् तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
भृगुप्रस्रवणे भृगुप्रस्रवण pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s