Original

अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता ॥ ४ ॥

Segmented

अरिष्टनेमि-दुहिता रूपेण अप्रतिमा भुवि द्वितीया सगरस्य आसीत् पत्नी सुमति-संज्ञिता

Analysis

Word Lemma Parse
अरिष्टनेमि अरिष्टनेमि pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पत्नी पत्नी pos=n,g=f,c=1,n=s
सुमति सुमति pos=n,comp=y
संज्ञिता संज्ञित pos=a,g=f,c=1,n=s