Original

वैदर्भदुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥

Segmented

वैदर्भ-दुहिता राम केशिनी नाम नामतः ज्येष्ठा सगर-पत्नी सा धर्मिष्ठा सत्य-वादिनी

Analysis

Word Lemma Parse
वैदर्भ वैदर्भ pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
केशिनी केशिनी pos=n,g=f,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
सगर सगर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
धर्मिष्ठा धर्मिष्ठ pos=a,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s