Original

तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ।संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥ २२ ॥

Segmented

तस्य पुत्रो ऽंशुमान् नाम असमञ्जस्य वीर्यवान् संमतः सर्व-लोकस्य सर्वस्य अपि प्रियंवदः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
असमञ्जस्य असमञ्ज pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
अपि अपि pos=i
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s