Original

स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः ।बालान्गृहीत्वा तु जले सरय्वा रघुनन्दन ।प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै ॥ २० ॥

Segmented

स च ज्येष्ठो नर-श्रेष्ठ सगरस्य आत्मसम्भवः बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
आत्मसम्भवः आत्मसम्भव pos=n,g=m,c=1,n=s
बालान् बाल pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
जले जल pos=n,g=n,c=7,n=s
सरय्वा सरयू pos=n,g=f,c=6,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
मज्जतस् मज्ज् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
निरीक्ष्य निरीक्ष् pos=vi
वै वै pos=i