Original

अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ २ ॥

Segmented

अयोध्या-अधिपतिः शूरः पूर्वम् आसीन् नराधिपः सगरो नाम धर्म-आत्मा प्रजा-कामः स च अप्रजः

Analysis

Word Lemma Parse
अयोध्या अयोध्या pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीन् अस् pos=v,p=3,n=s,l=lan
नराधिपः नराधिप pos=n,g=m,c=1,n=s
सगरो सगर pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अप्रजः अप्रज pos=a,g=m,c=1,n=s