Original

अथ दीर्घेण कालेन रूपयौवनशालिनः ।षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९ ॥

Segmented

अथ दीर्घेण कालेन रूप-यौवन-शालिनः षष्टिः पुत्र-सहस्राणि सगरस्य अभवन् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
षष्टिः षष्टि pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सगरस्य सगर pos=n,g=m,c=6,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i