Original

सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः ॥ १७ ॥

Segmented

सुमतिस् तु नर-व्याघ्र गर्भ-तुम्बम् व्यजायत षष्टिः पुत्र-सहस्राणि तुम्ब-भेदात् विनिःसृताः

Analysis

Word Lemma Parse
सुमतिस् सुमति pos=n,g=f,c=1,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
गर्भ गर्भ pos=n,comp=y
तुम्बम् तुम्ब pos=n,g=m,c=2,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
षष्टिः षष्टि pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तुम्ब तुम्ब pos=n,comp=y
भेदात् भेद pos=n,g=m,c=5,n=s
विनिःसृताः विनिःसृ pos=va,g=m,c=1,n=p,f=part