Original

अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत ।असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥

Segmented

अथ काले गते तस्मिञ् ज्येष्ठा पुत्रम् व्यजायत असमञ्ज इति ख्यातम् केशिनी सगर-आत्मजम्

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिञ् तद् pos=n,g=m,c=7,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
असमञ्ज असमञ्ज pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
केशिनी केशिनी pos=n,g=f,c=1,n=s
सगर सगर pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s