Original

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।महोत्साहान्कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥

Segmented

षष्टिम् पुत्र-सहस्राणि सुपर्ण-भगिनी तदा महा-उत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान्

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सुपर्ण सुपर्ण pos=n,comp=y
भगिनी भगिनी pos=n,g=f,c=1,n=s
तदा तदा pos=i
महा महत् pos=a,comp=y
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
कीर्तिमतो कीर्तिमन्त् pos=n,g=m,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सुमतिः सुमति pos=n,g=f,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p