Original

एको वंशकरो वास्तु बहवो वा महाबलाः ।कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ १२ ॥

Segmented

एको वंश-करः वा अस्तु बहवो वा महा-बलाः कीर्तिमन्तो महा-उत्साहाः का वा कम् वरम् इच्छति

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
वा वा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बहवो बहु pos=a,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
कीर्तिमन्तो कीर्तिमत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
का pos=n,g=f,c=1,n=s
वा वा pos=i
कम् pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat