Original

तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकः ।उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ ११ ॥

Segmented

तयोस् तद् वचनम् श्रुत्वा भृगुः परम-धार्मिकः उवाच परमाम् वाणीम् स्वच्छन्दो ऽत्र विधीयताम्

Analysis

Word Lemma Parse
तयोस् तद् pos=n,g=f,c=6,n=d
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भृगुः भृगु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परमाम् परम pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
स्वच्छन्दो स्वच्छन्द pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot