Original

एकः कस्याः सुतो ब्रह्मन्का बहूञ्जनयिष्यति ।श्रोतुमिच्छावहे ब्रह्मन्सत्यमस्तु वचस्तव ॥ १० ॥

Segmented

एकः कस्याः सुतो ब्रह्मन् का बहूञ् जनयिष्यति श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचस् तव

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
कस्याः pos=n,g=f,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
बहूञ् बहु pos=a,g=m,c=2,n=p
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
श्रोतुम् श्रु pos=vi
इच्छावहे इष् pos=v,p=1,n=d,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वचस् वचस् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s