Original

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ ९ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृतार्था कृतार्थ pos=a,g=m,c=1,n=p
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
प्रणिपत्य प्रणिपत् pos=vi
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan