Original

शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु ।तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥ ६ ॥

Segmented

शैलपुत्र्या यद् उक्तम् तत् न प्रजा असि अथ तस्या वचनम् अक्लिष्टम् सत्यम् एव न संशयः

Analysis

Word Lemma Parse
शैलपुत्र्या शैलपुत्री pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
अथ अथ pos=i
तस्या तद् pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
अक्लिष्टम् अक्लिष्ट pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s