Original

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ५ ॥

Segmented

देवतानाम् वचः श्रुत्वा सर्व-लोक-पितामहः सान्त्वयन् मधुरैः वाक्यैस् त्रिदशान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
मधुरैः मधुर pos=a,g=n,c=3,n=p
वाक्यैस् वाक्य pos=n,g=n,c=3,n=p
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan