Original

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥

Segmented

यद् अत्र अनन्तरम् कार्यम् लोकानाम् हित-काम्या संविधत्स्व विधान-ज्ञ त्वम् हि नः परमा गतिः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
संविधत्स्व संविधा pos=v,p=2,n=s,l=lot
विधान विधान pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s