Original

एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ॥ ३१ ॥

Segmented

एष ते राम गङ्गाया विस्तरो ऽभिहितो मया कुमारसम्भवः च एव धन्यः पुण्यस् तथा एव च

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राम राम pos=n,g=m,c=8,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
विस्तरो विस्तर pos=n,g=m,c=1,n=s
ऽभिहितो अभिधा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कुमारसम्भवः कुमारसम्भव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धन्यः धन्य pos=a,g=m,c=1,n=s
पुण्यस् पुण्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i