Original

सुरसेनागणपतिं ततस्तममलद्युतिम् ।अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः ॥ ३० ॥

Segmented

सुर-सेना-गणपतिम् ततस् तम् अमल-द्युतिम् अभ्यषिञ्चन् सुर-गणाः समेत्य अग्नि-पुरोगमाः

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
सेना सेना pos=n,comp=y
गणपतिम् गणपति pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अमल अमल pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p