Original

यो नः सेनापतिर्देव दत्तो भगवता पुरा ।स तपः परमास्थाय तप्यते स्म सहोमया ॥ ३ ॥

Segmented

यो नः सेनापतिः देव दत्तो भगवता पुरा स तपः परम् आस्थाय तप्यते स्म सह उमया

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
पुरा पुरा pos=i
तद् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तप्यते तप् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सह सह pos=i
उमया उमा pos=n,g=f,c=3,n=s