Original

गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा ।अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ॥ २९ ॥

Segmented

गृहीत्वा क्षीरम् एक-अहः सुकुमार-वपुः तदा अजयत् स्वेन वीर्येण दैत्य-सैन्य-गणान् विभुः

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
अहः अहर् pos=n,g=,c=3,n=s
सुकुमार सुकुमार pos=a,comp=y
वपुः वपुस् pos=n,g=n,c=1,n=s
तदा तदा pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
स्वेन स्व pos=a,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
दैत्य दैत्य pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
विभुः विभु pos=a,g=m,c=1,n=s