Original

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ २८ ॥

Segmented

प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानाम् अनुत्तमम् षण्णाम् षः-आननः भूत्वा जग्राह स्तन-जम् पयः

Analysis

Word Lemma Parse
प्रादुर्भूतम् प्रादुर्भू pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
कृत्तिकानाम् कृत्तिका pos=n,g=f,c=6,n=p
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
षण्णाम् षष् pos=n,g=m,c=6,n=p
षः षष् pos=n,comp=y
आननः आनन pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
स्तन स्तन pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s