Original

स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात् ।कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम् ॥ २७ ॥

Segmented

स्कन्द इत्य् अब्रुवन् देवाः स्कन्नम् गर्भपरिस्रवात् कार्त्तिकेयम् महाभागम् काकुत्स्थ ज्वलन-उपमम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
स्कन्नम् स्कन्द् pos=va,g=m,c=2,n=s,f=part
गर्भपरिस्रवात् गर्भपरिस्रव pos=n,g=m,c=5,n=s
कार्त्तिकेयम् कार्त्तिकेय pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
ज्वलन ज्वलन pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s