Original

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।स्नापयन्परया लक्ष्म्या दीप्यमानमिवानलम् ॥ २६ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा स्कन्नम् गर्भपरिस्रवे स्नापयन् परया लक्ष्म्या दीप्यमानम् इव अनलम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्कन्नम् स्कन्द् pos=va,g=m,c=2,n=s,f=part
गर्भपरिस्रवे गर्भपरिस्रव pos=n,g=m,c=7,n=s
स्नापयन् स्नापय् pos=va,g=m,c=8,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s