Original

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः ॥ २५ ॥

Segmented

ततस् तु देवताः सर्वाः कार्त्तिकेय इति ब्रुवन् पुत्रस् त्रैलोक्य-विख्यातः भविष्यति न संशयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
देवताः देवता pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
कार्त्तिकेय कार्त्तिकेय pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s