Original

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥ २४ ॥

Segmented

ताः क्षीरम् जात-मात्रस्य कृत्वा समयम् उत्तमम् ददुः पुत्रो ऽयम् अस्माकम् सर्वासाम् इति निश्चिताः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
जात जन् pos=va,comp=y,f=part
मात्रस्य मात्रा pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
समयम् समय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
इति इति pos=i
निश्चिताः निश्चि pos=va,g=f,c=1,n=p,f=part