Original

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः ।क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् ॥ २३ ॥

Segmented

तम् कुमारम् ततो जातम् स इन्द्राः सह मरुत्-गणाः क्षीर-सम्भावना-अर्थाय कृत्तिकाः समयोजयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
ततो ततस् pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सह सह pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
क्षीर क्षीर pos=n,comp=y
सम्भावना सम्भावना pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कृत्तिकाः कृत्तिका pos=n,g=f,c=2,n=p
समयोजयन् संयोजय् pos=v,p=3,n=p,l=lan