Original

जातरूपमिति ख्यातं तदा प्रभृति राघव ।सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २२ ॥

Segmented

जातरूपम् इति ख्यातम् तदा प्रभृति राघव सुवर्णम् पुरुष-व्याघ्र हुताशन-सम-प्रभम्

Analysis

Word Lemma Parse
जातरूपम् जातरूप pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
राघव राघव pos=n,g=m,c=8,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हुताशन हुताशन pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s