Original

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ॥ २१ ॥

Segmented

निक्षिप्त-मात्रे गर्भे तु तेजोभिः अभिरञ्जितम् सर्वम् पर्वत-संनद्धम् सौवर्णम् अभवद् वनम्

Analysis

Word Lemma Parse
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
तु तु pos=i
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
अभिरञ्जितम् अभिरञ्जय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संनद्धम् संनह् pos=va,g=n,c=1,n=s,f=part
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=1,n=s