Original

ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम् ।प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः ॥ २ ॥

Segmented

ततो ऽब्रुवन् सुराः सर्वे भगवन्तम् पितामहम् प्रणिपत्य शुभम् वाक्यम् स इन्द्राः स अग्नि-पुरोगमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p